Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धृष्टता

धृष्टता /dhṛṣṭatā/ f. смелость; мужество

sg.du.pl.
Nom.dhṛṣṭatādhṛṣṭatedhṛṣṭatāḥ
Gen.dhṛṣṭatāyāḥdhṛṣṭatayoḥdhṛṣṭatānām
Dat.dhṛṣṭatāyaidhṛṣṭatābhyāmdhṛṣṭatābhyaḥ
Instr.dhṛṣṭatayādhṛṣṭatābhyāmdhṛṣṭatābhiḥ
Acc.dhṛṣṭatāmdhṛṣṭatedhṛṣṭatāḥ
Abl.dhṛṣṭatāyāḥdhṛṣṭatābhyāmdhṛṣṭatābhyaḥ
Loc.dhṛṣṭatāyāmdhṛṣṭatayoḥdhṛṣṭatāsu
Voc.dhṛṣṭatedhṛṣṭatedhṛṣṭatāḥ



Monier-Williams Sanskrit-English Dictionary

---

  धृष्टता [ dhṛṣṭatā ] [ dhṛṣṭa-tā ] f. ( Lit. Śiś.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,