Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

घातुक

घातुक /ghātuka/
1) убивающий
2) наносящий вред

Adj., m./n./f.

m.sg.du.pl.
Nom.ghātukaḥghātukaughātukāḥ
Gen.ghātukasyaghātukayoḥghātukānām
Dat.ghātukāyaghātukābhyāmghātukebhyaḥ
Instr.ghātukenaghātukābhyāmghātukaiḥ
Acc.ghātukamghātukaughātukān
Abl.ghātukātghātukābhyāmghātukebhyaḥ
Loc.ghātukeghātukayoḥghātukeṣu
Voc.ghātukaghātukaughātukāḥ


f.sg.du.pl.
Nom.ghātukāghātukeghātukāḥ
Gen.ghātukāyāḥghātukayoḥghātukānām
Dat.ghātukāyaighātukābhyāmghātukābhyaḥ
Instr.ghātukayāghātukābhyāmghātukābhiḥ
Acc.ghātukāmghātukeghātukāḥ
Abl.ghātukāyāḥghātukābhyāmghātukābhyaḥ
Loc.ghātukāyāmghātukayoḥghātukāsu
Voc.ghātukeghātukeghātukāḥ


n.sg.du.pl.
Nom.ghātukamghātukeghātukāni
Gen.ghātukasyaghātukayoḥghātukānām
Dat.ghātukāyaghātukābhyāmghātukebhyaḥ
Instr.ghātukenaghātukābhyāmghātukaiḥ
Acc.ghātukamghātukeghātukāni
Abl.ghātukātghātukābhyāmghātukebhyaḥ
Loc.ghātukeghātukayoḥghātukeṣu
Voc.ghātukaghātukeghātukāni





Monier-Williams Sanskrit-English Dictionary
---

 घातुक [ ghātuka ] [ ghā́tuka m. f. n. ( Lit. Pāṇ. 3-2 , 154) slaying , killing Lit. AV. xii , 4 , 7 Lit. TBr. ii , 1 , 1 , 3 Lit. ŚBr. xiii , 2 , 9 , 6 Lit. TāṇḍyaBr.

  hurtful , mischievous , cruel Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,