Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भर्जन

भर्जन /bharjana/
1.
1) жарящий
2) обжигающий
2. n.
1) жаренье
2) сковорода

Adj., m./n./f.

m.sg.du.pl.
Nom.bharjanaḥbharjanaubharjanāḥ
Gen.bharjanasyabharjanayoḥbharjanānām
Dat.bharjanāyabharjanābhyāmbharjanebhyaḥ
Instr.bharjanenabharjanābhyāmbharjanaiḥ
Acc.bharjanambharjanaubharjanān
Abl.bharjanātbharjanābhyāmbharjanebhyaḥ
Loc.bharjanebharjanayoḥbharjaneṣu
Voc.bharjanabharjanaubharjanāḥ


f.sg.du.pl.
Nom.bharjanābharjanebharjanāḥ
Gen.bharjanāyāḥbharjanayoḥbharjanānām
Dat.bharjanāyaibharjanābhyāmbharjanābhyaḥ
Instr.bharjanayābharjanābhyāmbharjanābhiḥ
Acc.bharjanāmbharjanebharjanāḥ
Abl.bharjanāyāḥbharjanābhyāmbharjanābhyaḥ
Loc.bharjanāyāmbharjanayoḥbharjanāsu
Voc.bharjanebharjanebharjanāḥ


n.sg.du.pl.
Nom.bharjanambharjanebharjanāni
Gen.bharjanasyabharjanayoḥbharjanānām
Dat.bharjanāyabharjanābhyāmbharjanebhyaḥ
Instr.bharjanenabharjanābhyāmbharjanaiḥ
Acc.bharjanambharjanebharjanāni
Abl.bharjanātbharjanābhyāmbharjanebhyaḥ
Loc.bharjanebharjanayoḥbharjaneṣu
Voc.bharjanabharjanebharjanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bharjanambharjanebharjanāni
Gen.bharjanasyabharjanayoḥbharjanānām
Dat.bharjanāyabharjanābhyāmbharjanebhyaḥ
Instr.bharjanenabharjanābhyāmbharjanaiḥ
Acc.bharjanambharjanebharjanāni
Abl.bharjanātbharjanābhyāmbharjanebhyaḥ
Loc.bharjanebharjanayoḥbharjaneṣu
Voc.bharjanabharjanebharjanāni



Monier-Williams Sanskrit-English Dictionary
---

भर्जन [ bharjana ] [ bharjana ] m. f. n. (√ [ bhṛj ] ) roasting i.e. burning , destroying ( with gen.) Lit. BhP.

[ bharjana ] n. the act of roasting or frying Lit. KātyŚr.

a frying-pan Lit. ib. Sch.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,