Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सात्म्य

सात्म्य /sātmya/
1.
1) приятный
2) полезный
2. n.
1) приятность
2) полезность

Adj., m./n./f.

m.sg.du.pl.
Nom.sātmyaḥsātmyausātmyāḥ
Gen.sātmyasyasātmyayoḥsātmyānām
Dat.sātmyāyasātmyābhyāmsātmyebhyaḥ
Instr.sātmyenasātmyābhyāmsātmyaiḥ
Acc.sātmyamsātmyausātmyān
Abl.sātmyātsātmyābhyāmsātmyebhyaḥ
Loc.sātmyesātmyayoḥsātmyeṣu
Voc.sātmyasātmyausātmyāḥ


f.sg.du.pl.
Nom.sātmyāsātmyesātmyāḥ
Gen.sātmyāyāḥsātmyayoḥsātmyānām
Dat.sātmyāyaisātmyābhyāmsātmyābhyaḥ
Instr.sātmyayāsātmyābhyāmsātmyābhiḥ
Acc.sātmyāmsātmyesātmyāḥ
Abl.sātmyāyāḥsātmyābhyāmsātmyābhyaḥ
Loc.sātmyāyāmsātmyayoḥsātmyāsu
Voc.sātmyesātmyesātmyāḥ


n.sg.du.pl.
Nom.sātmyamsātmyesātmyāni
Gen.sātmyasyasātmyayoḥsātmyānām
Dat.sātmyāyasātmyābhyāmsātmyebhyaḥ
Instr.sātmyenasātmyābhyāmsātmyaiḥ
Acc.sātmyamsātmyesātmyāni
Abl.sātmyātsātmyābhyāmsātmyebhyaḥ
Loc.sātmyesātmyayoḥsātmyeṣu
Voc.sātmyasātmyesātmyāni




существительное, м.р.

sg.du.pl.
Nom.sātmyaḥsātmyausātmyāḥ
Gen.sātmyasyasātmyayoḥsātmyānām
Dat.sātmyāyasātmyābhyāmsātmyebhyaḥ
Instr.sātmyenasātmyābhyāmsātmyaiḥ
Acc.sātmyamsātmyausātmyān
Abl.sātmyātsātmyābhyāmsātmyebhyaḥ
Loc.sātmyesātmyayoḥsātmyeṣu
Voc.sātmyasātmyausātmyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 सात्म्य [ sātmya ] [ sātmya ] m. f. n. agreeable to nature or natural constitution , wholesome Lit. Suśr. Lit. Car.

  [ sātmya ] m. suitableness , wholesomeness Lit. ib.

  m. habit , habituation , diet ( [ °tas ] ind. " from habit " ; ifc. = " used to " ) Lit. ib.

  m. community of essence or nature with (instr. or gen.) Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,