Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धावन

धावन II /dhāvana/ n.
1) бег
2) наступление; нападение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dhāvanamdhāvanedhāvanāni
Gen.dhāvanasyadhāvanayoḥdhāvanānām
Dat.dhāvanāyadhāvanābhyāmdhāvanebhyaḥ
Instr.dhāvanenadhāvanābhyāmdhāvanaiḥ
Acc.dhāvanamdhāvanedhāvanāni
Abl.dhāvanātdhāvanābhyāmdhāvanebhyaḥ
Loc.dhāvanedhāvanayoḥdhāvaneṣu
Voc.dhāvanadhāvanedhāvanāni



Monier-Williams Sanskrit-English Dictionary
---

 धावन [ dhāvana ] [ dhāvana ]1 n. running Lit. Suśr.

  galloping Lit. Sāh.

  attack , assault Lit. Rājat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,