Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संधेय

संधेय /saṅdheya/ pn. от संधा

Adj., m./n./f.

m.sg.du.pl.
Nom.sandheyaḥsandheyausandheyāḥ
Gen.sandheyasyasandheyayoḥsandheyānām
Dat.sandheyāyasandheyābhyāmsandheyebhyaḥ
Instr.sandheyenasandheyābhyāmsandheyaiḥ
Acc.sandheyamsandheyausandheyān
Abl.sandheyātsandheyābhyāmsandheyebhyaḥ
Loc.sandheyesandheyayoḥsandheyeṣu
Voc.sandheyasandheyausandheyāḥ


f.sg.du.pl.
Nom.sandheyāsandheyesandheyāḥ
Gen.sandheyāyāḥsandheyayoḥsandheyānām
Dat.sandheyāyaisandheyābhyāmsandheyābhyaḥ
Instr.sandheyayāsandheyābhyāmsandheyābhiḥ
Acc.sandheyāmsandheyesandheyāḥ
Abl.sandheyāyāḥsandheyābhyāmsandheyābhyaḥ
Loc.sandheyāyāmsandheyayoḥsandheyāsu
Voc.sandheyesandheyesandheyāḥ


n.sg.du.pl.
Nom.sandheyamsandheyesandheyāni
Gen.sandheyasyasandheyayoḥsandheyānām
Dat.sandheyāyasandheyābhyāmsandheyebhyaḥ
Instr.sandheyenasandheyābhyāmsandheyaiḥ
Acc.sandheyamsandheyesandheyāni
Abl.sandheyātsandheyābhyāmsandheyebhyaḥ
Loc.sandheyesandheyayoḥsandheyeṣu
Voc.sandheyasandheyesandheyāni





Monier-Williams Sanskrit-English Dictionary
---

 संधेय [ saṃdheya ] [ saṃdheya ] m. f. n. to be joined or united (see [ āśu-s ] )

  to be connected with Lit. VPrāt.

  to be reconciled , to be made peace or alliance with Lit. MBh. Lit. BhP.

  to be made amends for (see [ a-s ] ) Lit. Pañcat. (see also [ a-s ] , [ āśu-s ] )

  to be aimed at Lit. MW.

  to be subjected to grammatical Saṃdhi Lit. Kāt.

  [ saṃdheya ] n. (impers.) it is to be allied or reconciled with (instr. or loc.) Lit. MBh. Lit. BhP.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,