Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धनस्थ

धनस्थ /dhana-stha/ состоятельный, богатый

Adj., m./n./f.

m.sg.du.pl.
Nom.dhanasthaḥdhanasthaudhanasthāḥ
Gen.dhanasthasyadhanasthayoḥdhanasthānām
Dat.dhanasthāyadhanasthābhyāmdhanasthebhyaḥ
Instr.dhanasthenadhanasthābhyāmdhanasthaiḥ
Acc.dhanasthamdhanasthaudhanasthān
Abl.dhanasthātdhanasthābhyāmdhanasthebhyaḥ
Loc.dhanasthedhanasthayoḥdhanastheṣu
Voc.dhanasthadhanasthaudhanasthāḥ


f.sg.du.pl.
Nom.dhanasthādhanasthedhanasthāḥ
Gen.dhanasthāyāḥdhanasthayoḥdhanasthānām
Dat.dhanasthāyaidhanasthābhyāmdhanasthābhyaḥ
Instr.dhanasthayādhanasthābhyāmdhanasthābhiḥ
Acc.dhanasthāmdhanasthedhanasthāḥ
Abl.dhanasthāyāḥdhanasthābhyāmdhanasthābhyaḥ
Loc.dhanasthāyāmdhanasthayoḥdhanasthāsu
Voc.dhanasthedhanasthedhanasthāḥ


n.sg.du.pl.
Nom.dhanasthamdhanasthedhanasthāni
Gen.dhanasthasyadhanasthayoḥdhanasthānām
Dat.dhanasthāyadhanasthābhyāmdhanasthebhyaḥ
Instr.dhanasthenadhanasthābhyāmdhanasthaiḥ
Acc.dhanasthamdhanasthedhanasthāni
Abl.dhanasthātdhanasthābhyāmdhanasthebhyaḥ
Loc.dhanasthedhanasthayoḥdhanastheṣu
Voc.dhanasthadhanasthedhanasthāni





Monier-Williams Sanskrit-English Dictionary

---

  धनस्थ [ dhanastha ] [ dhána-stha ] m. f. n. " living in wealth " , wealthy , rich Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,