Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुसंभ्रान्त

सुसंभ्रान्त /su-saṁbhrānta/ совершенно запутанный или сбитый с толку

Adj., m./n./f.

m.sg.du.pl.
Nom.susambhrāntaḥsusambhrāntaususambhrāntāḥ
Gen.susambhrāntasyasusambhrāntayoḥsusambhrāntānām
Dat.susambhrāntāyasusambhrāntābhyāmsusambhrāntebhyaḥ
Instr.susambhrāntenasusambhrāntābhyāmsusambhrāntaiḥ
Acc.susambhrāntamsusambhrāntaususambhrāntān
Abl.susambhrāntātsusambhrāntābhyāmsusambhrāntebhyaḥ
Loc.susambhrāntesusambhrāntayoḥsusambhrānteṣu
Voc.susambhrāntasusambhrāntaususambhrāntāḥ


f.sg.du.pl.
Nom.susambhrāntāsusambhrāntesusambhrāntāḥ
Gen.susambhrāntāyāḥsusambhrāntayoḥsusambhrāntānām
Dat.susambhrāntāyaisusambhrāntābhyāmsusambhrāntābhyaḥ
Instr.susambhrāntayāsusambhrāntābhyāmsusambhrāntābhiḥ
Acc.susambhrāntāmsusambhrāntesusambhrāntāḥ
Abl.susambhrāntāyāḥsusambhrāntābhyāmsusambhrāntābhyaḥ
Loc.susambhrāntāyāmsusambhrāntayoḥsusambhrāntāsu
Voc.susambhrāntesusambhrāntesusambhrāntāḥ


n.sg.du.pl.
Nom.susambhrāntamsusambhrāntesusambhrāntāni
Gen.susambhrāntasyasusambhrāntayoḥsusambhrāntānām
Dat.susambhrāntāyasusambhrāntābhyāmsusambhrāntebhyaḥ
Instr.susambhrāntenasusambhrāntābhyāmsusambhrāntaiḥ
Acc.susambhrāntamsusambhrāntesusambhrāntāni
Abl.susambhrāntātsusambhrāntābhyāmsusambhrāntebhyaḥ
Loc.susambhrāntesusambhrāntayoḥsusambhrānteṣu
Voc.susambhrāntasusambhrāntesusambhrāntāni





Monier-Williams Sanskrit-English Dictionary

---

  सुसम्भ्रान्त [ susambhrānta ] [ su-sambhrānta ] ( Lit. MBh.) m. f. n. greatly agitated or bewildered.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,