Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रश्मिवन्त्

रश्मिवन्त् /raśmivant/ см. रश्मिमन्त्

Adj., m./n./f.

m.sg.du.pl.
Nom.raśmivānraśmivantauraśmivantaḥ
Gen.raśmivataḥraśmivatoḥraśmivatām
Dat.raśmivateraśmivadbhyāmraśmivadbhyaḥ
Instr.raśmivatāraśmivadbhyāmraśmivadbhiḥ
Acc.raśmivantamraśmivantauraśmivataḥ
Abl.raśmivataḥraśmivadbhyāmraśmivadbhyaḥ
Loc.raśmivatiraśmivatoḥraśmivatsu
Voc.raśmivanraśmivantauraśmivantaḥ


f.sg.du.pl.
Nom.raśmivatāraśmivateraśmivatāḥ
Gen.raśmivatāyāḥraśmivatayoḥraśmivatānām
Dat.raśmivatāyairaśmivatābhyāmraśmivatābhyaḥ
Instr.raśmivatayāraśmivatābhyāmraśmivatābhiḥ
Acc.raśmivatāmraśmivateraśmivatāḥ
Abl.raśmivatāyāḥraśmivatābhyāmraśmivatābhyaḥ
Loc.raśmivatāyāmraśmivatayoḥraśmivatāsu
Voc.raśmivateraśmivateraśmivatāḥ


n.sg.du.pl.
Nom.raśmivatraśmivantī, raśmivatīraśmivanti
Gen.raśmivataḥraśmivatoḥraśmivatām
Dat.raśmivateraśmivadbhyāmraśmivadbhyaḥ
Instr.raśmivatāraśmivadbhyāmraśmivadbhiḥ
Acc.raśmivatraśmivantī, raśmivatīraśmivanti
Abl.raśmivataḥraśmivadbhyāmraśmivadbhyaḥ
Loc.raśmivatiraśmivatoḥraśmivatsu
Voc.raśmivatraśmivantī, raśmivatīraśmivanti





Monier-Williams Sanskrit-English Dictionary

  रश्मिवत् [ raśmivat ] [ raśmí -vát ] m. f. n. = [ -mat ] Lit. TBr. Lit. MBh.

   [ raśmivat m. the sun Lit. MBh.

   [ raśmivatī f. a verse containing the word [ raśmi ] Lit. Kāṭh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,