Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पद्मवन्त्

पद्मवन्त् /padmavant/ изобилующий лотосами

Adj., m./n./f.

m.sg.du.pl.
Nom.padmavānpadmavantaupadmavantaḥ
Gen.padmavataḥpadmavatoḥpadmavatām
Dat.padmavatepadmavadbhyāmpadmavadbhyaḥ
Instr.padmavatāpadmavadbhyāmpadmavadbhiḥ
Acc.padmavantampadmavantaupadmavataḥ
Abl.padmavataḥpadmavadbhyāmpadmavadbhyaḥ
Loc.padmavatipadmavatoḥpadmavatsu
Voc.padmavanpadmavantaupadmavantaḥ


f.sg.du.pl.
Nom.padmavatāpadmavatepadmavatāḥ
Gen.padmavatāyāḥpadmavatayoḥpadmavatānām
Dat.padmavatāyaipadmavatābhyāmpadmavatābhyaḥ
Instr.padmavatayāpadmavatābhyāmpadmavatābhiḥ
Acc.padmavatāmpadmavatepadmavatāḥ
Abl.padmavatāyāḥpadmavatābhyāmpadmavatābhyaḥ
Loc.padmavatāyāmpadmavatayoḥpadmavatāsu
Voc.padmavatepadmavatepadmavatāḥ


n.sg.du.pl.
Nom.padmavatpadmavantī, padmavatīpadmavanti
Gen.padmavataḥpadmavatoḥpadmavatām
Dat.padmavatepadmavadbhyāmpadmavadbhyaḥ
Instr.padmavatāpadmavadbhyāmpadmavadbhiḥ
Acc.padmavatpadmavantī, padmavatīpadmavanti
Abl.padmavataḥpadmavadbhyāmpadmavadbhyaḥ
Loc.padmavatipadmavatoḥpadmavatsu
Voc.padmavatpadmavantī, padmavatīpadmavanti





Monier-Williams Sanskrit-English Dictionary

  पद्मवत् [ padmavat ] [ padma-vat ] m. f. n. full of lotus-flowers Lit. Hariv.

   [ padmavatī f. N. of a wife of Aśoka ( cf. [ padmā-vatī ] )

   of a town Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,