Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्मण्वन्त्

ब्रह्मण्वन्त् /brahmaṇvant/ сопровождаемый молитвой;
Acc. [drone1]ब्रह्मण्वत्[/drone1] adv. как брахман

Adj., m./n./f.

m.sg.du.pl.
Nom.brahmaṇvānbrahmaṇvantaubrahmaṇvantaḥ
Gen.brahmaṇvataḥbrahmaṇvatoḥbrahmaṇvatām
Dat.brahmaṇvatebrahmaṇvadbhyāmbrahmaṇvadbhyaḥ
Instr.brahmaṇvatābrahmaṇvadbhyāmbrahmaṇvadbhiḥ
Acc.brahmaṇvantambrahmaṇvantaubrahmaṇvataḥ
Abl.brahmaṇvataḥbrahmaṇvadbhyāmbrahmaṇvadbhyaḥ
Loc.brahmaṇvatibrahmaṇvatoḥbrahmaṇvatsu
Voc.brahmaṇvanbrahmaṇvantaubrahmaṇvantaḥ


f.sg.du.pl.
Nom.brahmaṇvatābrahmaṇvatebrahmaṇvatāḥ
Gen.brahmaṇvatāyāḥbrahmaṇvatayoḥbrahmaṇvatānām
Dat.brahmaṇvatāyaibrahmaṇvatābhyāmbrahmaṇvatābhyaḥ
Instr.brahmaṇvatayābrahmaṇvatābhyāmbrahmaṇvatābhiḥ
Acc.brahmaṇvatāmbrahmaṇvatebrahmaṇvatāḥ
Abl.brahmaṇvatāyāḥbrahmaṇvatābhyāmbrahmaṇvatābhyaḥ
Loc.brahmaṇvatāyāmbrahmaṇvatayoḥbrahmaṇvatāsu
Voc.brahmaṇvatebrahmaṇvatebrahmaṇvatāḥ


n.sg.du.pl.
Nom.brahmaṇvatbrahmaṇvantī, brahmaṇvatībrahmaṇvanti
Gen.brahmaṇvataḥbrahmaṇvatoḥbrahmaṇvatām
Dat.brahmaṇvatebrahmaṇvadbhyāmbrahmaṇvadbhyaḥ
Instr.brahmaṇvatābrahmaṇvadbhyāmbrahmaṇvadbhiḥ
Acc.brahmaṇvatbrahmaṇvantī, brahmaṇvatībrahmaṇvanti
Abl.brahmaṇvataḥbrahmaṇvadbhyāmbrahmaṇvadbhyaḥ
Loc.brahmaṇvatibrahmaṇvatoḥbrahmaṇvatsu
Voc.brahmaṇvatbrahmaṇvantī, brahmaṇvatībrahmaṇvanti





Monier-Williams Sanskrit-English Dictionary

 ब्रह्मण्वत् [ brahmaṇvat ] [ bráhmaṇ-vat ]1 m. f. n. ( [ °vát ] Lit. TBr.) accompanied by prayer , devout Lit. AV. Lit. Br.

  practising a sacred work (and " having a Brāhman " ) Lit. TS. Lit. Kāṭh.

  including or representing the Brāhmans (as Agni) Lit. Br. Lit. ŚrS.

  containing the word [ brahman ] Lit. AitBr.

  [ brahmaṇvatī f. ( [ ī ] ) N. of an Ishṭakā Lit. TS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,