Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मेधाविन्

मेधाविन् /medhāvin/
1) мудрый
2) умный, разумный
3) проницательный

Adj., m./n./f.

m.sg.du.pl.
Nom.medhāvīmedhāvinaumedhāvinaḥ
Gen.medhāvinaḥmedhāvinoḥmedhāvinām
Dat.medhāvinemedhāvibhyāmmedhāvibhyaḥ
Instr.medhāvināmedhāvibhyāmmedhāvibhiḥ
Acc.medhāvinammedhāvinaumedhāvinaḥ
Abl.medhāvinaḥmedhāvibhyāmmedhāvibhyaḥ
Loc.medhāvinimedhāvinoḥmedhāviṣu
Voc.medhāvinmedhāvinaumedhāvinaḥ


f.sg.du.pl.
Nom.medhāvinīmedhāvinyaumedhāvinyaḥ
Gen.medhāvinyāḥmedhāvinyoḥmedhāvinīnām
Dat.medhāvinyaimedhāvinībhyāmmedhāvinībhyaḥ
Instr.medhāvinyāmedhāvinībhyāmmedhāvinībhiḥ
Acc.medhāvinīmmedhāvinyaumedhāvinīḥ
Abl.medhāvinyāḥmedhāvinībhyāmmedhāvinībhyaḥ
Loc.medhāvinyāmmedhāvinyoḥmedhāvinīṣu
Voc.medhāvinimedhāvinyaumedhāvinyaḥ


n.sg.du.pl.
Nom.medhāvimedhāvinīmedhāvīni
Gen.medhāvinaḥmedhāvinoḥmedhāvinām
Dat.medhāvinemedhāvibhyāmmedhāvibhyaḥ
Instr.medhāvināmedhāvibhyāmmedhāvibhiḥ
Acc.medhāvimedhāvinīmedhāvīni
Abl.medhāvinaḥmedhāvibhyāmmedhāvibhyaḥ
Loc.medhāvinimedhāvinoḥmedhāviṣu
Voc.medhāvin, medhāvimedhāvinīmedhāvīni





Monier-Williams Sanskrit-English Dictionary
---

  मेधाविन् [ medhāvin ] [ medhā́-ví n ] m. f. n. = [ -vat ] Lit. AV.

   [ medhāvin ] m. a learned man , teacher , Pandit Lit. L.

   a parrot Lit. L.

   an intoxicating beverage Lit. L.

   N. of Vyāḍi Lit. L.

   of a Brāhman Lit. MBh.

   of a king son of Su-naya (Su-tapas) and father of Nṛipaṃ-jaya (Puraṃ-jaya) Lit. VP.

   of a son of Bhavya and (n.) of a Varsha named after him Lit. MārkP.

   [ medhāvinī ] f. N. of the wife of Brahmā Lit. L.

   [ medhāvin ] m. Turdus Salica Lit. L.

   a species of Jyotish-matī Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,