Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धातुपाठ

धातुपाठ /dhātu-pāṭha/ m. назв. трактата по лингвистике, содержащего список глагольных корней. Приписывается Панини; см. पाणिनि

существительное, м.р.

sg.du.pl.
Nom.dhātupāṭhaḥdhātupāṭhaudhātupāṭhāḥ
Gen.dhātupāṭhasyadhātupāṭhayoḥdhātupāṭhānām
Dat.dhātupāṭhāyadhātupāṭhābhyāmdhātupāṭhebhyaḥ
Instr.dhātupāṭhenadhātupāṭhābhyāmdhātupāṭhaiḥ
Acc.dhātupāṭhamdhātupāṭhaudhātupāṭhān
Abl.dhātupāṭhātdhātupāṭhābhyāmdhātupāṭhebhyaḥ
Loc.dhātupāṭhedhātupāṭhayoḥdhātupāṭheṣu
Voc.dhātupāṭhadhātupāṭhaudhātupāṭhāḥ



Monier-Williams Sanskrit-English Dictionary
---

  धातुपाठ [ dhātupāṭha ] [ dhātu-pāṭha ] m. " recital of grammatical roots " N. of an ancient list of roots ascribed to Pāṇini.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,