Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आत्मविद्

आत्मविद् /ātmavid/ филос. знающий природу мировой души или высшего духа

Adj., m./n./f.

m.sg.du.pl.
Nom.ātmavitātmavidauātmavidaḥ
Gen.ātmavidaḥātmavidoḥātmavidām
Dat.ātmavideātmavidbhyāmātmavidbhyaḥ
Instr.ātmavidāātmavidbhyāmātmavidbhiḥ
Acc.ātmavidamātmavidauātmavidaḥ
Abl.ātmavidaḥātmavidbhyāmātmavidbhyaḥ
Loc.ātmavidiātmavidoḥātmavitsu
Voc.ātmavitātmavidauātmavidaḥ


f.sg.du.pl.
Nom.ātmavidāātmavideātmavidāḥ
Gen.ātmavidāyāḥātmavidayoḥātmavidānām
Dat.ātmavidāyaiātmavidābhyāmātmavidābhyaḥ
Instr.ātmavidayāātmavidābhyāmātmavidābhiḥ
Acc.ātmavidāmātmavideātmavidāḥ
Abl.ātmavidāyāḥātmavidābhyāmātmavidābhyaḥ
Loc.ātmavidāyāmātmavidayoḥātmavidāsu
Voc.ātmavideātmavideātmavidāḥ


n.sg.du.pl.
Nom.ātmavitātmavidīātmavindi
Gen.ātmavidaḥātmavidoḥātmavidām
Dat.ātmavideātmavidbhyāmātmavidbhyaḥ
Instr.ātmavidāātmavidbhyāmātmavidbhiḥ
Acc.ātmavitātmavidīātmavindi
Abl.ātmavidaḥātmavidbhyāmātmavidbhyaḥ
Loc.ātmavidiātmavidoḥātmavitsu
Voc.ātmavitātmavidīātmavindi





Monier-Williams Sanskrit-English Dictionary

  आत्मविद् [ ātmavid ] [ ātma-ví d ] m. f. n. knowing the nature of the soul or supreme spirit Lit. ŚBr. xiv Lit. Up. Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,