Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वसुद

वसुद /vasuda/ ниспосылающий богатства

Adj., m./n./f.

m.sg.du.pl.
Nom.vasudaḥvasudauvasudāḥ
Gen.vasudasyavasudayoḥvasudānām
Dat.vasudāyavasudābhyāmvasudebhyaḥ
Instr.vasudenavasudābhyāmvasudaiḥ
Acc.vasudamvasudauvasudān
Abl.vasudātvasudābhyāmvasudebhyaḥ
Loc.vasudevasudayoḥvasudeṣu
Voc.vasudavasudauvasudāḥ


f.sg.du.pl.
Nom.vasudāvasudevasudāḥ
Gen.vasudāyāḥvasudayoḥvasudānām
Dat.vasudāyaivasudābhyāmvasudābhyaḥ
Instr.vasudayāvasudābhyāmvasudābhiḥ
Acc.vasudāmvasudevasudāḥ
Abl.vasudāyāḥvasudābhyāmvasudābhyaḥ
Loc.vasudāyāmvasudayoḥvasudāsu
Voc.vasudevasudevasudāḥ


n.sg.du.pl.
Nom.vasudamvasudevasudāni
Gen.vasudasyavasudayoḥvasudānām
Dat.vasudāyavasudābhyāmvasudebhyaḥ
Instr.vasudenavasudābhyāmvasudaiḥ
Acc.vasudamvasudevasudāni
Abl.vasudātvasudābhyāmvasudebhyaḥ
Loc.vasudevasudayoḥvasudeṣu
Voc.vasudavasudevasudāni





Monier-Williams Sanskrit-English Dictionary
---

  वसुद [ vasuda ] [ vásu-da ] m. f. n. granting wealth or treasures Lit. VarBṛS.

   [ vasuda ] m. N. of Kubera Lit. Hariv.

   [ vasudā ] f. the earth Lit. MBh.

   [ vasuda ] m. N. of a goddess Lit. Cat.

   pf one of the Mātṛis attending on Skanda Lit. MBh.

   of a Gandharvī Lit. R.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,