Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धेनु

धेनु /dhenu/
1. молочный
2. f.
1) корова
2) pl. молоко
3) перен. земля

Adj., m./n./f.

m.sg.du.pl.
Nom.dhenuḥdhenūdhenavaḥ
Gen.dhenoḥdhenvoḥdhenūnām
Dat.dhenavedhenubhyāmdhenubhyaḥ
Instr.dhenunādhenubhyāmdhenubhiḥ
Acc.dhenumdhenūdhenūn
Abl.dhenoḥdhenubhyāmdhenubhyaḥ
Loc.dhenaudhenvoḥdhenuṣu
Voc.dhenodhenūdhenavaḥ


f.sg.du.pl.
Nom.dhenu_ādhenu_edhenu_āḥ
Gen.dhenu_āyāḥdhenu_ayoḥdhenu_ānām
Dat.dhenu_āyaidhenu_ābhyāmdhenu_ābhyaḥ
Instr.dhenu_ayādhenu_ābhyāmdhenu_ābhiḥ
Acc.dhenu_āmdhenu_edhenu_āḥ
Abl.dhenu_āyāḥdhenu_ābhyāmdhenu_ābhyaḥ
Loc.dhenu_āyāmdhenu_ayoḥdhenu_āsu
Voc.dhenu_edhenu_edhenu_āḥ


n.sg.du.pl.
Nom.dhenudhenunīdhenūni
Gen.dhenunaḥdhenunoḥdhenūnām
Dat.dhenunedhenubhyāmdhenubhyaḥ
Instr.dhenunādhenubhyāmdhenubhiḥ
Acc.dhenudhenunīdhenūni
Abl.dhenunaḥdhenubhyāmdhenubhyaḥ
Loc.dhenunidhenunoḥdhenuṣu
Voc.dhenudhenunīdhenūni




sg.du.pl.
Nom.dhenuḥdhenūdhenavaḥ
Gen.dhenvāḥ, dhenoḥdhenvoḥdhenūnām
Dat.dhenvai, dhenavedhenubhyāmdhenubhyaḥ
Instr.dhenvādhenubhyāmdhenubhiḥ
Acc.dhenumdhenūdhenūḥ
Abl.dhenvāḥ, dhenoḥdhenubhyāmdhenubhyaḥ
Loc.dhenvām, dhenaudhenvoḥdhenuṣu
Voc.dhenodhenūdhenavaḥ



Monier-Williams Sanskrit-English Dictionary
---

 धेनु [ dhenu ] [ dhenú ] m. f. n. milch , yielding or giving milk

  [ dhenu ] f. a milch cow or any cow Lit. RV. (ifc. of names of animals also denoting the female of any species of [ khaḍga- ] , [ go- ] , [ vaḍava- ] )

  any offering or present to Brāhmans instead or in the shape of a cow ( mostly ifc. ( cf. [ ghṛta- ] , [ jala- ] , [ tila- ] ) , where it also forms diminutives ; cf. [ asi- ] , [ khaḍga- ] )

  metaph. = the earth Lit. MBh. xiii , 3165

  pl. any beverage made of milk Lit. RV. iv , 22 , 6

  n. N. of a Sāman Lit. ĀrshBr. ( also [ marutāṃ dh ] and [ dhenu-payasī ] du.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,