Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

औषध

औषध /auṣadha/
1. травяной; состоящий из травы
2. n.
1) трава (тж. целебная)
2) лекарство

Adj., m./n./f.

m.sg.du.pl.
Nom.auṣadhaḥauṣadhauauṣadhāḥ
Gen.auṣadhasyaauṣadhayoḥauṣadhānām
Dat.auṣadhāyaauṣadhābhyāmauṣadhebhyaḥ
Instr.auṣadhenaauṣadhābhyāmauṣadhaiḥ
Acc.auṣadhamauṣadhauauṣadhān
Abl.auṣadhātauṣadhābhyāmauṣadhebhyaḥ
Loc.auṣadheauṣadhayoḥauṣadheṣu
Voc.auṣadhaauṣadhauauṣadhāḥ


f.sg.du.pl.
Nom.auṣadhīauṣadhyauauṣadhyaḥ
Gen.auṣadhyāḥauṣadhyoḥauṣadhīnām
Dat.auṣadhyaiauṣadhībhyāmauṣadhībhyaḥ
Instr.auṣadhyāauṣadhībhyāmauṣadhībhiḥ
Acc.auṣadhīmauṣadhyauauṣadhīḥ
Abl.auṣadhyāḥauṣadhībhyāmauṣadhībhyaḥ
Loc.auṣadhyāmauṣadhyoḥauṣadhīṣu
Voc.auṣadhiauṣadhyauauṣadhyaḥ


n.sg.du.pl.
Nom.auṣadhamauṣadheauṣadhāni
Gen.auṣadhasyaauṣadhayoḥauṣadhānām
Dat.auṣadhāyaauṣadhābhyāmauṣadhebhyaḥ
Instr.auṣadhenaauṣadhābhyāmauṣadhaiḥ
Acc.auṣadhamauṣadheauṣadhāni
Abl.auṣadhātauṣadhābhyāmauṣadhebhyaḥ
Loc.auṣadheauṣadhayoḥauṣadheṣu
Voc.auṣadhaauṣadheauṣadhāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.auṣadhamauṣadheauṣadhāni
Gen.auṣadhasyaauṣadhayoḥauṣadhānām
Dat.auṣadhāyaauṣadhābhyāmauṣadhebhyaḥ
Instr.auṣadhenaauṣadhābhyāmauṣadhaiḥ
Acc.auṣadhamauṣadheauṣadhāni
Abl.auṣadhātauṣadhābhyāmauṣadhebhyaḥ
Loc.auṣadheauṣadhayoḥauṣadheṣu
Voc.auṣadhaauṣadheauṣadhāni



Monier-Williams Sanskrit-English Dictionary

औषध [ auṣadha ] [ auṣadhá m. f. n. ( fr. [ oṣadhi ] ) , consisting of herbs Lit. ŚBr. vii

[ auṣadhī f. N. of Dākshāyaṇī Lit. MatsyaP.

[ auṣadha n. herbs collectively , a herb Lit. ŚBr. Lit. AitBr. Lit. KātyŚr.

herbs used in medicine , simples , a medicament , drug , medicine in general Lit. Mn. Lit. MBh. Lit. Ragh.

a mineral Lit. W.

a vessel for herbs.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,