Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रेक्षणक

प्रेक्षणक /prekṣaṇaka/
1. см. प्रेक्षक ल् ;
2. n.
1) показ
2) зрелище, представление (театральное)

Adj., m./n./f.

m.sg.du.pl.
Nom.prekṣaṇakaḥprekṣaṇakauprekṣaṇakāḥ
Gen.prekṣaṇakasyaprekṣaṇakayoḥprekṣaṇakānām
Dat.prekṣaṇakāyaprekṣaṇakābhyāmprekṣaṇakebhyaḥ
Instr.prekṣaṇakenaprekṣaṇakābhyāmprekṣaṇakaiḥ
Acc.prekṣaṇakamprekṣaṇakauprekṣaṇakān
Abl.prekṣaṇakātprekṣaṇakābhyāmprekṣaṇakebhyaḥ
Loc.prekṣaṇakeprekṣaṇakayoḥprekṣaṇakeṣu
Voc.prekṣaṇakaprekṣaṇakauprekṣaṇakāḥ


f.sg.du.pl.
Nom.prekṣaṇakāprekṣaṇakeprekṣaṇakāḥ
Gen.prekṣaṇakāyāḥprekṣaṇakayoḥprekṣaṇakānām
Dat.prekṣaṇakāyaiprekṣaṇakābhyāmprekṣaṇakābhyaḥ
Instr.prekṣaṇakayāprekṣaṇakābhyāmprekṣaṇakābhiḥ
Acc.prekṣaṇakāmprekṣaṇakeprekṣaṇakāḥ
Abl.prekṣaṇakāyāḥprekṣaṇakābhyāmprekṣaṇakābhyaḥ
Loc.prekṣaṇakāyāmprekṣaṇakayoḥprekṣaṇakāsu
Voc.prekṣaṇakeprekṣaṇakeprekṣaṇakāḥ


n.sg.du.pl.
Nom.prekṣaṇakamprekṣaṇakeprekṣaṇakāni
Gen.prekṣaṇakasyaprekṣaṇakayoḥprekṣaṇakānām
Dat.prekṣaṇakāyaprekṣaṇakābhyāmprekṣaṇakebhyaḥ
Instr.prekṣaṇakenaprekṣaṇakābhyāmprekṣaṇakaiḥ
Acc.prekṣaṇakamprekṣaṇakeprekṣaṇakāni
Abl.prekṣaṇakātprekṣaṇakābhyāmprekṣaṇakebhyaḥ
Loc.prekṣaṇakeprekṣaṇakayoḥprekṣaṇakeṣu
Voc.prekṣaṇakaprekṣaṇakeprekṣaṇakāni





Monier-Williams Sanskrit-English Dictionary

---

  प्रेक्षणक [ prekṣaṇaka ] [ prekṣaṇaka ] m. f. n. looking at , a spectator Lit. Yājñ.

   [ prekṣaṇaka ] n. a spectacle , show (as opp. to reality) Lit. Bālar. Lit. Hcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,