Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधृति

अधृति /adhṛti/ f. непостоянство, изменчивость

sg.du.pl.
Nom.adhṛtiḥadhṛtīadhṛtayaḥ
Gen.adhṛtyāḥ, adhṛteḥadhṛtyoḥadhṛtīnām
Dat.adhṛtyai, adhṛtayeadhṛtibhyāmadhṛtibhyaḥ
Instr.adhṛtyāadhṛtibhyāmadhṛtibhiḥ
Acc.adhṛtimadhṛtīadhṛtīḥ
Abl.adhṛtyāḥ, adhṛteḥadhṛtibhyāmadhṛtibhyaḥ
Loc.adhṛtyām, adhṛtauadhṛtyoḥadhṛtiṣu
Voc.adhṛteadhṛtīadhṛtayaḥ



Monier-Williams Sanskrit-English Dictionary

 अधृति [ adhṛti ] [ á-dhṛti ] f. want of firmness or fortitude

  laxity , absence of control or restraint

  incontinence

  [ adhṛti m. f. n. unsteady.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,