Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पौच्छ

पौच्छ /pauccha/ находящийся на хвосте

Adj., m./n./f.

m.sg.du.pl.
Nom.paucchaḥpaucchaupaucchāḥ
Gen.paucchasyapaucchayoḥpaucchānām
Dat.paucchāyapaucchābhyāmpaucchebhyaḥ
Instr.paucchenapaucchābhyāmpaucchaiḥ
Acc.paucchampaucchaupaucchān
Abl.paucchātpaucchābhyāmpaucchebhyaḥ
Loc.paucchepaucchayoḥpauccheṣu
Voc.paucchapaucchaupaucchāḥ


f.sg.du.pl.
Nom.paucchāpaucchepaucchāḥ
Gen.paucchāyāḥpaucchayoḥpaucchānām
Dat.paucchāyaipaucchābhyāmpaucchābhyaḥ
Instr.paucchayāpaucchābhyāmpaucchābhiḥ
Acc.paucchāmpaucchepaucchāḥ
Abl.paucchāyāḥpaucchābhyāmpaucchābhyaḥ
Loc.paucchāyāmpaucchayoḥpaucchāsu
Voc.paucchepaucchepaucchāḥ


n.sg.du.pl.
Nom.paucchampaucchepaucchāni
Gen.paucchasyapaucchayoḥpaucchānām
Dat.paucchāyapaucchābhyāmpaucchebhyaḥ
Instr.paucchenapaucchābhyāmpaucchaiḥ
Acc.paucchampaucchepaucchāni
Abl.paucchātpaucchābhyāmpaucchebhyaḥ
Loc.paucchepaucchayoḥpauccheṣu
Voc.paucchapaucchepaucchāni





Monier-Williams Sanskrit-English Dictionary

---

पौच्छ [ pauccha ] [ pauccha ] m. f. n. ( fr. [ puccha ] ) being on the tail , caudal Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,