Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अदक्षिण

अदक्षिण /adakṣiṇa/
1) левый
2) неумелый
3) неловкий
4) невежливый

Adj., m./n./f.

m.sg.du.pl.
Nom.adakṣiṇaḥadakṣiṇauadakṣiṇāḥ
Gen.adakṣiṇasyaadakṣiṇayoḥadakṣiṇānām
Dat.adakṣiṇāyaadakṣiṇābhyāmadakṣiṇebhyaḥ
Instr.adakṣiṇenaadakṣiṇābhyāmadakṣiṇaiḥ
Acc.adakṣiṇamadakṣiṇauadakṣiṇān
Abl.adakṣiṇātadakṣiṇābhyāmadakṣiṇebhyaḥ
Loc.adakṣiṇeadakṣiṇayoḥadakṣiṇeṣu
Voc.adakṣiṇaadakṣiṇauadakṣiṇāḥ


f.sg.du.pl.
Nom.adakṣiṇāadakṣiṇeadakṣiṇāḥ
Gen.adakṣiṇāyāḥadakṣiṇayoḥadakṣiṇānām
Dat.adakṣiṇāyaiadakṣiṇābhyāmadakṣiṇābhyaḥ
Instr.adakṣiṇayāadakṣiṇābhyāmadakṣiṇābhiḥ
Acc.adakṣiṇāmadakṣiṇeadakṣiṇāḥ
Abl.adakṣiṇāyāḥadakṣiṇābhyāmadakṣiṇābhyaḥ
Loc.adakṣiṇāyāmadakṣiṇayoḥadakṣiṇāsu
Voc.adakṣiṇeadakṣiṇeadakṣiṇāḥ


n.sg.du.pl.
Nom.adakṣiṇamadakṣiṇeadakṣiṇāni
Gen.adakṣiṇasyaadakṣiṇayoḥadakṣiṇānām
Dat.adakṣiṇāyaadakṣiṇābhyāmadakṣiṇebhyaḥ
Instr.adakṣiṇenaadakṣiṇābhyāmadakṣiṇaiḥ
Acc.adakṣiṇamadakṣiṇeadakṣiṇāni
Abl.adakṣiṇātadakṣiṇābhyāmadakṣiṇebhyaḥ
Loc.adakṣiṇeadakṣiṇayoḥadakṣiṇeṣu
Voc.adakṣiṇaadakṣiṇeadakṣiṇāni





Monier-Williams Sanskrit-English Dictionary

 अदक्षिण [ adakṣiṇa ] [ a-dakṣiṇá ] m. f. n. not dexterous , not handy , not right , left

  inexperienced , simple-minded , not giving or bringing in a dakshiṇā or present to the priest Lit. RV. x , 61 , 10 ,






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,