Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अच्छिन्न

अच्छिन्न /acchinna/
1) см. अच्छिद्र
2) необрезанный

Adj., m./n./f.

m.sg.du.pl.
Nom.acchinnaḥacchinnauacchinnāḥ
Gen.acchinnasyaacchinnayoḥacchinnānām
Dat.acchinnāyaacchinnābhyāmacchinnebhyaḥ
Instr.acchinnenaacchinnābhyāmacchinnaiḥ
Acc.acchinnamacchinnauacchinnān
Abl.acchinnātacchinnābhyāmacchinnebhyaḥ
Loc.acchinneacchinnayoḥacchinneṣu
Voc.acchinnaacchinnauacchinnāḥ


f.sg.du.pl.
Nom.acchinnāacchinneacchinnāḥ
Gen.acchinnāyāḥacchinnayoḥacchinnānām
Dat.acchinnāyaiacchinnābhyāmacchinnābhyaḥ
Instr.acchinnayāacchinnābhyāmacchinnābhiḥ
Acc.acchinnāmacchinneacchinnāḥ
Abl.acchinnāyāḥacchinnābhyāmacchinnābhyaḥ
Loc.acchinnāyāmacchinnayoḥacchinnāsu
Voc.acchinneacchinneacchinnāḥ


n.sg.du.pl.
Nom.acchinnamacchinneacchinnāni
Gen.acchinnasyaacchinnayoḥacchinnānām
Dat.acchinnāyaacchinnābhyāmacchinnebhyaḥ
Instr.acchinnenaacchinnābhyāmacchinnaiḥ
Acc.acchinnamacchinneacchinnāni
Abl.acchinnātacchinnābhyāmacchinnebhyaḥ
Loc.acchinneacchinnayoḥacchinneṣu
Voc.acchinnaacchinneacchinnāni





Monier-Williams Sanskrit-English Dictionary

 अच्छिन्न [ acchinna ] [ á-cchinna m. f. n. uncut , uncurtailed , uninjured

  undivided , inseparable.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,