Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गभस्तिमन्त्

गभस्तिमन्त् /gabhastimant/
1. лучистый
2. m. солнце

Adj., m./n./f.

m.sg.du.pl.
Nom.gabhastimāngabhastimantaugabhastimantaḥ
Gen.gabhastimataḥgabhastimatoḥgabhastimatām
Dat.gabhastimategabhastimadbhyāmgabhastimadbhyaḥ
Instr.gabhastimatāgabhastimadbhyāmgabhastimadbhiḥ
Acc.gabhastimantamgabhastimantaugabhastimataḥ
Abl.gabhastimataḥgabhastimadbhyāmgabhastimadbhyaḥ
Loc.gabhastimatigabhastimatoḥgabhastimatsu
Voc.gabhastimangabhastimantaugabhastimantaḥ


f.sg.du.pl.
Nom.gabhastimatāgabhastimategabhastimatāḥ
Gen.gabhastimatāyāḥgabhastimatayoḥgabhastimatānām
Dat.gabhastimatāyaigabhastimatābhyāmgabhastimatābhyaḥ
Instr.gabhastimatayāgabhastimatābhyāmgabhastimatābhiḥ
Acc.gabhastimatāmgabhastimategabhastimatāḥ
Abl.gabhastimatāyāḥgabhastimatābhyāmgabhastimatābhyaḥ
Loc.gabhastimatāyāmgabhastimatayoḥgabhastimatāsu
Voc.gabhastimategabhastimategabhastimatāḥ


n.sg.du.pl.
Nom.gabhastimatgabhastimantī, gabhastimatīgabhastimanti
Gen.gabhastimataḥgabhastimatoḥgabhastimatām
Dat.gabhastimategabhastimadbhyāmgabhastimadbhyaḥ
Instr.gabhastimatāgabhastimadbhyāmgabhastimadbhiḥ
Acc.gabhastimatgabhastimantī, gabhastimatīgabhastimanti
Abl.gabhastimataḥgabhastimadbhyāmgabhastimadbhyaḥ
Loc.gabhastimatigabhastimatoḥgabhastimatsu
Voc.gabhastimatgabhastimantī, gabhastimatīgabhastimanti




существительное, м.р.

sg.du.pl.
Nom.gabhastimāngabhastimantaugabhastimantaḥ
Gen.gabhastimataḥgabhastimatoḥgabhastimatām
Dat.gabhastimategabhastimadbhyāmgabhastimadbhyaḥ
Instr.gabhastimatāgabhastimadbhyāmgabhastimadbhiḥ
Acc.gabhastimantamgabhastimantaugabhastimataḥ
Abl.gabhastimataḥgabhastimadbhyāmgabhastimadbhyaḥ
Loc.gabhastimatigabhastimatoḥgabhastimatsu
Voc.gabhastimangabhastimantaugabhastimantaḥ



Monier-Williams Sanskrit-English Dictionary

  गभस्तिमत् [ gabhastimat ] [ gábhasti-mat ] m. f. n. shining , brilliant Lit. MBh. ii , 443 ; iii , 146

   [ gabhastimat m. the sun Lit. Ragh. iii , 37 Lit. Kād. vi , 1158

   a particular hell Lit. VP. ii , 5 , 2

   ( [ gabhas-tala ] Lit. VāyuP.)

   m. n. N. of one of the nine divisions of Bhāratavarsha Lit. VP. ii , 3 , 6 Lit. Gol. iii , 41.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,