Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निवर्तिन्

निवर्तिन् /nivartin/ отворачивающийся, воздерживающийся от чего-л. (Abl. )

Adj., m./n./f.

m.sg.du.pl.
Nom.nivartīnivartinaunivartinaḥ
Gen.nivartinaḥnivartinoḥnivartinām
Dat.nivartinenivartibhyāmnivartibhyaḥ
Instr.nivartinānivartibhyāmnivartibhiḥ
Acc.nivartinamnivartinaunivartinaḥ
Abl.nivartinaḥnivartibhyāmnivartibhyaḥ
Loc.nivartininivartinoḥnivartiṣu
Voc.nivartinnivartinaunivartinaḥ


f.sg.du.pl.
Nom.nivartinīnivartinyaunivartinyaḥ
Gen.nivartinyāḥnivartinyoḥnivartinīnām
Dat.nivartinyainivartinībhyāmnivartinībhyaḥ
Instr.nivartinyānivartinībhyāmnivartinībhiḥ
Acc.nivartinīmnivartinyaunivartinīḥ
Abl.nivartinyāḥnivartinībhyāmnivartinībhyaḥ
Loc.nivartinyāmnivartinyoḥnivartinīṣu
Voc.nivartininivartinyaunivartinyaḥ


n.sg.du.pl.
Nom.nivartinivartinīnivartīni
Gen.nivartinaḥnivartinoḥnivartinām
Dat.nivartinenivartibhyāmnivartibhyaḥ
Instr.nivartinānivartibhyāmnivartibhiḥ
Acc.nivartinivartinīnivartīni
Abl.nivartinaḥnivartibhyāmnivartibhyaḥ
Loc.nivartininivartinoḥnivartiṣu
Voc.nivartin, nivartinivartinīnivartīni





Monier-Williams Sanskrit-English Dictionary

---

  निवर्तिन् [ nivartin ] [ ni-vartin ] m. f. n. turning back , retreating , fleeing ( mostly [ a-niv ] q.v.)

   abstaining from (comp.) Lit. MBh.

   allowing or causing to return ( [ a-niv ] ) Lit. Hariv.

   w.r. for [ nir-v ] q.v.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,