Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चिरजीविन्

चिरजीविन् /cira-jīvin/ живущий долго

Adj., m./n./f.

m.sg.du.pl.
Nom.cirajīvīcirajīvinaucirajīvinaḥ
Gen.cirajīvinaḥcirajīvinoḥcirajīvinām
Dat.cirajīvinecirajīvibhyāmcirajīvibhyaḥ
Instr.cirajīvinācirajīvibhyāmcirajīvibhiḥ
Acc.cirajīvinamcirajīvinaucirajīvinaḥ
Abl.cirajīvinaḥcirajīvibhyāmcirajīvibhyaḥ
Loc.cirajīvinicirajīvinoḥcirajīviṣu
Voc.cirajīvincirajīvinaucirajīvinaḥ


f.sg.du.pl.
Nom.cirajīvinīcirajīvinyaucirajīvinyaḥ
Gen.cirajīvinyāḥcirajīvinyoḥcirajīvinīnām
Dat.cirajīvinyaicirajīvinībhyāmcirajīvinībhyaḥ
Instr.cirajīvinyācirajīvinībhyāmcirajīvinībhiḥ
Acc.cirajīvinīmcirajīvinyaucirajīvinīḥ
Abl.cirajīvinyāḥcirajīvinībhyāmcirajīvinībhyaḥ
Loc.cirajīvinyāmcirajīvinyoḥcirajīvinīṣu
Voc.cirajīvinicirajīvinyaucirajīvinyaḥ


n.sg.du.pl.
Nom.cirajīvicirajīvinīcirajīvīni
Gen.cirajīvinaḥcirajīvinoḥcirajīvinām
Dat.cirajīvinecirajīvibhyāmcirajīvibhyaḥ
Instr.cirajīvinācirajīvibhyāmcirajīvibhiḥ
Acc.cirajīvicirajīvinīcirajīvīni
Abl.cirajīvinaḥcirajīvibhyāmcirajīvibhyaḥ
Loc.cirajīvinicirajīvinoḥcirajīviṣu
Voc.cirajīvin, cirajīvicirajīvinīcirajīvīni





Monier-Williams Sanskrit-English Dictionary
---

  चिरजीविन् [ cirajīvin ] [ cirá-jīvin ] m. f. n. long-lived Lit. MBh. iii , 11262 and 13231 Lit. R. ii Lit. VarBṛS.

   (said of Mārkaṇḍeya , Aśvatthāman , Bali , Vyāsa , Hanumat , Vibhīshaṇa , Kṛipa , Paraśu Rāma) Lit. Tithyād.

   [ cirajīvin m. Vishṇu Lit. L.

   a crow Lit. L.

   Salmalia malabarica Lit. L.

   = [ °vaka ] Lit. L.

   N. of a crow Lit. Kathās. lxii , 8

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,