Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुद्धान्तचर

शुद्धान्तचर /śuddhānta-cara/ m. слуга, евнух (на женской половине дома)

существительное, м.р.

sg.du.pl.
Nom.śuddhāntacaraḥśuddhāntacarauśuddhāntacarāḥ
Gen.śuddhāntacarasyaśuddhāntacarayoḥśuddhāntacarāṇām
Dat.śuddhāntacarāyaśuddhāntacarābhyāmśuddhāntacarebhyaḥ
Instr.śuddhāntacareṇaśuddhāntacarābhyāmśuddhāntacaraiḥ
Acc.śuddhāntacaramśuddhāntacarauśuddhāntacarān
Abl.śuddhāntacarātśuddhāntacarābhyāmśuddhāntacarebhyaḥ
Loc.śuddhāntacareśuddhāntacarayoḥśuddhāntacareṣu
Voc.śuddhāntacaraśuddhāntacarauśuddhāntacarāḥ



Monier-Williams Sanskrit-English Dictionary

---

   शुद्धान्तचर [ śuddhāntacara ] [ śuddhānta--cara ] m. f. n. attending on the women's apartments Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,