Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शोच्य

शोच्य /śocya/ см. शोचनीय

Adj., m./n./f.

m.sg.du.pl.
Nom.śocyaḥśocyauśocyāḥ
Gen.śocyasyaśocyayoḥśocyānām
Dat.śocyāyaśocyābhyāmśocyebhyaḥ
Instr.śocyenaśocyābhyāmśocyaiḥ
Acc.śocyamśocyauśocyān
Abl.śocyātśocyābhyāmśocyebhyaḥ
Loc.śocyeśocyayoḥśocyeṣu
Voc.śocyaśocyauśocyāḥ


f.sg.du.pl.
Nom.śocyāśocyeśocyāḥ
Gen.śocyāyāḥśocyayoḥśocyānām
Dat.śocyāyaiśocyābhyāmśocyābhyaḥ
Instr.śocyayāśocyābhyāmśocyābhiḥ
Acc.śocyāmśocyeśocyāḥ
Abl.śocyāyāḥśocyābhyāmśocyābhyaḥ
Loc.śocyāyāmśocyayoḥśocyāsu
Voc.śocyeśocyeśocyāḥ


n.sg.du.pl.
Nom.śocyamśocyeśocyāni
Gen.śocyasyaśocyayoḥśocyānām
Dat.śocyāyaśocyābhyāmśocyebhyaḥ
Instr.śocyenaśocyābhyāmśocyaiḥ
Acc.śocyamśocyeśocyāni
Abl.śocyātśocyābhyāmśocyebhyaḥ
Loc.śocyeśocyayoḥśocyeṣu
Voc.śocyaśocyeśocyāni





Monier-Williams Sanskrit-English Dictionary

---

 शोच्य [ śocya ] [ śocya ] m. f. n. to be lamented (n. impers.) , deplorable , miserable Lit. MBh. Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,