Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुषुति

सुषुति /suṣuti/ (/su + suti/) f. лёгкие роды

sg.du.pl.
Nom.suṣutiḥsuṣutīsuṣutayaḥ
Gen.suṣutyāḥ, suṣuteḥsuṣutyoḥsuṣutīnām
Dat.suṣutyai, suṣutayesuṣutibhyāmsuṣutibhyaḥ
Instr.suṣutyāsuṣutibhyāmsuṣutibhiḥ
Acc.suṣutimsuṣutīsuṣutīḥ
Abl.suṣutyāḥ, suṣuteḥsuṣutibhyāmsuṣutibhyaḥ
Loc.suṣutyām, suṣutausuṣutyoḥsuṣutiṣu
Voc.suṣutesuṣutīsuṣutayaḥ



Monier-Williams Sanskrit-English Dictionary
---

  सुषुति [ suṣuti ] [ su-ṣuti ] ( [ sú- ] ) f. a good or easy birth Lit. RV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,