Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभ्यर्थन

अभ्यर्थन /abhyarthana/ n. просьба

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.abhyarthanamabhyarthaneabhyarthanāni
Gen.abhyarthanasyaabhyarthanayoḥabhyarthanānām
Dat.abhyarthanāyaabhyarthanābhyāmabhyarthanebhyaḥ
Instr.abhyarthanenaabhyarthanābhyāmabhyarthanaiḥ
Acc.abhyarthanamabhyarthaneabhyarthanāni
Abl.abhyarthanātabhyarthanābhyāmabhyarthanebhyaḥ
Loc.abhyarthaneabhyarthanayoḥabhyarthaneṣu
Voc.abhyarthanaabhyarthaneabhyarthanāni



Monier-Williams Sanskrit-English Dictionary

 अभ्यर्थन [ abhyarthana ] [ abhy-arthana n. asking , requesting

  [ abhyarthanā generally ( [ ā ] ) f. id. Lit. Kum. i , 53 ,







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,