Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रमृष्ट

प्रमृष्ट /pramṛṣṭa/ (pp. от प्रमर्ज् )
1) вытертый; очищенный
2) начищенный, блестящий

Adj., m./n./f.

m.sg.du.pl.
Nom.pramṛṣṭaḥpramṛṣṭaupramṛṣṭāḥ
Gen.pramṛṣṭasyapramṛṣṭayoḥpramṛṣṭānām
Dat.pramṛṣṭāyapramṛṣṭābhyāmpramṛṣṭebhyaḥ
Instr.pramṛṣṭenapramṛṣṭābhyāmpramṛṣṭaiḥ
Acc.pramṛṣṭampramṛṣṭaupramṛṣṭān
Abl.pramṛṣṭātpramṛṣṭābhyāmpramṛṣṭebhyaḥ
Loc.pramṛṣṭepramṛṣṭayoḥpramṛṣṭeṣu
Voc.pramṛṣṭapramṛṣṭaupramṛṣṭāḥ


f.sg.du.pl.
Nom.pramṛṣṭāpramṛṣṭepramṛṣṭāḥ
Gen.pramṛṣṭāyāḥpramṛṣṭayoḥpramṛṣṭānām
Dat.pramṛṣṭāyaipramṛṣṭābhyāmpramṛṣṭābhyaḥ
Instr.pramṛṣṭayāpramṛṣṭābhyāmpramṛṣṭābhiḥ
Acc.pramṛṣṭāmpramṛṣṭepramṛṣṭāḥ
Abl.pramṛṣṭāyāḥpramṛṣṭābhyāmpramṛṣṭābhyaḥ
Loc.pramṛṣṭāyāmpramṛṣṭayoḥpramṛṣṭāsu
Voc.pramṛṣṭepramṛṣṭepramṛṣṭāḥ


n.sg.du.pl.
Nom.pramṛṣṭampramṛṣṭepramṛṣṭāni
Gen.pramṛṣṭasyapramṛṣṭayoḥpramṛṣṭānām
Dat.pramṛṣṭāyapramṛṣṭābhyāmpramṛṣṭebhyaḥ
Instr.pramṛṣṭenapramṛṣṭābhyāmpramṛṣṭaiḥ
Acc.pramṛṣṭampramṛṣṭepramṛṣṭāni
Abl.pramṛṣṭātpramṛṣṭābhyāmpramṛṣṭebhyaḥ
Loc.pramṛṣṭepramṛṣṭayoḥpramṛṣṭeṣu
Voc.pramṛṣṭapramṛṣṭepramṛṣṭāni





Monier-Williams Sanskrit-English Dictionary

---

 प्रमृष्ट [ pramṛṣṭa ] [ pra-mṛṣṭa ] m. f. n. rubbed off , cleaned , polished Lit. MBh. Lit. Mālav.

  rubbed with (instr.) Lit. R.

  wiped away , removed , expelled Lit. Ragh.

  given up , left Lit. Hariv. (v.l. [ prasṛṣṭa ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,