Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आज्ञाभङ्ग

आज्ञाभङ्ग /ājñā-bhaṅga/ m. нарушение приказа

существительное, м.р.

sg.du.pl.
Nom.ājñābhaṅgaḥājñābhaṅgauājñābhaṅgāḥ
Gen.ājñābhaṅgasyaājñābhaṅgayoḥājñābhaṅgānām
Dat.ājñābhaṅgāyaājñābhaṅgābhyāmājñābhaṅgebhyaḥ
Instr.ājñābhaṅgenaājñābhaṅgābhyāmājñābhaṅgaiḥ
Acc.ājñābhaṅgamājñābhaṅgauājñābhaṅgān
Abl.ājñābhaṅgātājñābhaṅgābhyāmājñābhaṅgebhyaḥ
Loc.ājñābhaṅgeājñābhaṅgayoḥājñābhaṅgeṣu
Voc.ājñābhaṅgaājñābhaṅgauājñābhaṅgāḥ



Monier-Williams Sanskrit-English Dictionary
आज्ञाभङ्ग [ ājñābhaṅga ] [ ā-jñā-bhaṅga m. " breaking " i.e. not executing an order Lit. Hit.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,