Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मरुद्गण

मरुद्गण /marud-gaṇa/
1. окружённый марутами— об Индре; см. मरुत् 5), इन्द्र 1;
2. m. сонм марутов; см. मरुत् 5)

Adj., m./n./f.

m.sg.du.pl.
Nom.marudgaṇaḥmarudgaṇaumarudgaṇāḥ
Gen.marudgaṇasyamarudgaṇayoḥmarudgaṇānām
Dat.marudgaṇāyamarudgaṇābhyāmmarudgaṇebhyaḥ
Instr.marudgaṇenamarudgaṇābhyāmmarudgaṇaiḥ
Acc.marudgaṇammarudgaṇaumarudgaṇān
Abl.marudgaṇātmarudgaṇābhyāmmarudgaṇebhyaḥ
Loc.marudgaṇemarudgaṇayoḥmarudgaṇeṣu
Voc.marudgaṇamarudgaṇaumarudgaṇāḥ


f.sg.du.pl.
Nom.marudgaṇāmarudgaṇemarudgaṇāḥ
Gen.marudgaṇāyāḥmarudgaṇayoḥmarudgaṇānām
Dat.marudgaṇāyaimarudgaṇābhyāmmarudgaṇābhyaḥ
Instr.marudgaṇayāmarudgaṇābhyāmmarudgaṇābhiḥ
Acc.marudgaṇāmmarudgaṇemarudgaṇāḥ
Abl.marudgaṇāyāḥmarudgaṇābhyāmmarudgaṇābhyaḥ
Loc.marudgaṇāyāmmarudgaṇayoḥmarudgaṇāsu
Voc.marudgaṇemarudgaṇemarudgaṇāḥ


n.sg.du.pl.
Nom.marudgaṇammarudgaṇemarudgaṇāni
Gen.marudgaṇasyamarudgaṇayoḥmarudgaṇānām
Dat.marudgaṇāyamarudgaṇābhyāmmarudgaṇebhyaḥ
Instr.marudgaṇenamarudgaṇābhyāmmarudgaṇaiḥ
Acc.marudgaṇammarudgaṇemarudgaṇāni
Abl.marudgaṇātmarudgaṇābhyāmmarudgaṇebhyaḥ
Loc.marudgaṇemarudgaṇayoḥmarudgaṇeṣu
Voc.marudgaṇamarudgaṇemarudgaṇāni




существительное, м.р.

sg.du.pl.
Nom.marudgaṇaḥmarudgaṇaumarudgaṇāḥ
Gen.marudgaṇasyamarudgaṇayoḥmarudgaṇānām
Dat.marudgaṇāyamarudgaṇābhyāmmarudgaṇebhyaḥ
Instr.marudgaṇenamarudgaṇābhyāmmarudgaṇaiḥ
Acc.marudgaṇammarudgaṇaumarudgaṇān
Abl.marudgaṇātmarudgaṇābhyāmmarudgaṇebhyaḥ
Loc.marudgaṇemarudgaṇayoḥmarudgaṇeṣu
Voc.marudgaṇamarudgaṇaumarudgaṇāḥ





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,