Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पर्वतशिखर

पर्वतशिखर /parvata-śikhara/ m., n. вершина горы

существительное, м.р.

sg.du.pl.
Nom.parvataśikharaḥparvataśikharauparvataśikharāḥ
Gen.parvataśikharasyaparvataśikharayoḥparvataśikharāṇām
Dat.parvataśikharāyaparvataśikharābhyāmparvataśikharebhyaḥ
Instr.parvataśikhareṇaparvataśikharābhyāmparvataśikharaiḥ
Acc.parvataśikharamparvataśikharauparvataśikharān
Abl.parvataśikharātparvataśikharābhyāmparvataśikharebhyaḥ
Loc.parvataśikhareparvataśikharayoḥparvataśikhareṣu
Voc.parvataśikharaparvataśikharauparvataśikharāḥ



Monier-Williams Sanskrit-English Dictionary

---

  पर्वतशिखर [ parvataśikhara ] [ párvata-śikhara ] m. n. mountain-top Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,