Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राज्यस्थिति

राज्यस्थिति /rājya-sthiti/ f.
1) господство
2) правительство

sg.du.pl.
Nom.rājyasthitiḥrājyasthitīrājyasthitayaḥ
Gen.rājyasthityāḥ, rājyasthiteḥrājyasthityoḥrājyasthitīnām
Dat.rājyasthityai, rājyasthitayerājyasthitibhyāmrājyasthitibhyaḥ
Instr.rājyasthityārājyasthitibhyāmrājyasthitibhiḥ
Acc.rājyasthitimrājyasthitīrājyasthitīḥ
Abl.rājyasthityāḥ, rājyasthiteḥrājyasthitibhyāmrājyasthitibhyaḥ
Loc.rājyasthityām, rājyasthitaurājyasthityoḥrājyasthitiṣu
Voc.rājyasthiterājyasthitīrājyasthitayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  राज्यस्थिति [ rājyasthiti ] [ rājyá-sthiti ] f. the being in a kingly office , government Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,