Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रचयस्वर

प्रचयस्वर /pracaya-svara/ m. тон безударных слогов, следующих за тоном сварита; см. स्वरित

существительное, м.р.

sg.du.pl.
Nom.pracayasvaraḥpracayasvaraupracayasvarāḥ
Gen.pracayasvarasyapracayasvarayoḥpracayasvarāṇām
Dat.pracayasvarāyapracayasvarābhyāmpracayasvarebhyaḥ
Instr.pracayasvareṇapracayasvarābhyāmpracayasvaraiḥ
Acc.pracayasvarampracayasvaraupracayasvarān
Abl.pracayasvarātpracayasvarābhyāmpracayasvarebhyaḥ
Loc.pracayasvarepracayasvarayoḥpracayasvareṣu
Voc.pracayasvarapracayasvaraupracayasvarāḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्रचयस्वर [ pracayasvara ] [ pra-caya--svara ] m. " accumulated tone " , the tone occurring in a series of unaccented syllables following a Svarita Lit. RPrāt. Lit. Śiksh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,