Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वृत्रहन्

वृत्रहन् /vṛtrahan/
1. побеждающий врагов
2. m. nom. pr. Сокрушитель Вритры — эпитет Индры; см. इन्द्र 1

Adj., m./n./f.

m.sg.du.pl.
Nom.vṛtrahāvṛtrahaṇauvṛtrahaṇaḥ
Gen.vṛtraghnaḥvṛtraghnoḥvṛtraghnām
Dat.vṛtraghnevṛtrahabhyāmvṛtrahabhyaḥ
Instr.vṛtraghnāvṛtrahabhyāmvṛtrahabhiḥ
Acc.vṛtrahaṇamvṛtrahaṇauvṛtraghnaḥ
Abl.vṛtraghnaḥvṛtrahabhyāmvṛtrahabhyaḥ
Loc.vṛtrahaṇi, vṛtraghnivṛtraghnoḥvṛtrahasu
Voc.vṛtrahanvṛtrahaṇauvṛtrahaṇaḥ


f.sg.du.pl.
Nom.vṛtraghnīvṛtraghnyauvṛtraghnyaḥ
Gen.vṛtraghnyāḥvṛtraghnyoḥvṛtraghnīnām
Dat.vṛtraghnyaivṛtraghnībhyāmvṛtraghnībhyaḥ
Instr.vṛtraghnyāvṛtraghnībhyāmvṛtraghnībhiḥ
Acc.vṛtraghnīmvṛtraghnyauvṛtraghnīḥ
Abl.vṛtraghnyāḥvṛtraghnībhyāmvṛtraghnībhyaḥ
Loc.vṛtraghnyāmvṛtraghnyoḥvṛtraghnīṣu
Voc.vṛtraghnivṛtraghnyauvṛtraghnyaḥ


n.sg.du.pl.
Nom.vṛtrahaḥvṛtrahṇī, vṛtrahaṇīvṛtrahāṇi
Gen.vṛtrahṇaḥvṛtrahṇoḥvṛtrahṇām
Dat.vṛtrahṇevṛtrahobhyāmvṛtrahobhyaḥ
Instr.vṛtrahṇāvṛtrahobhyāmvṛtrahobhiḥ
Acc.vṛtrahaḥvṛtrahṇī, vṛtrahaṇīvṛtrahāṇi
Abl.vṛtrahṇaḥvṛtrahobhyāmvṛtrahobhyaḥ
Loc.vṛtrahṇi, vṛtrahaṇivṛtrahṇoḥvṛtrahaḥsu
Voc.vṛtrahaḥvṛtrahṇī, vṛtrahaṇīvṛtrahāṇi





Monier-Williams Sanskrit-English Dictionary

---

  वृत्रहन् [ vṛtrahan ] [ vṛtrá-hán ] m. f. n. killing enemies or Vṛitra , victorious Lit. RV. (mostly applied to Indra , but also to Agni and even to Sarasvatī)

   [ vṛtraghnī ] f. N. of a river Lit. MārkP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,