Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आचार्यत्व

आचार्यत्व /ācāryatva/ n. см. आचार्यता

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ācāryatvamācāryatveācāryatvāni
Gen.ācāryatvasyaācāryatvayoḥācāryatvānām
Dat.ācāryatvāyaācāryatvābhyāmācāryatvebhyaḥ
Instr.ācāryatvenaācāryatvābhyāmācāryatvaiḥ
Acc.ācāryatvamācāryatveācāryatvāni
Abl.ācāryatvātācāryatvābhyāmācāryatvebhyaḥ
Loc.ācāryatveācāryatvayoḥācāryatveṣu
Voc.ācāryatvaācāryatveācāryatvāni



Monier-Williams Sanskrit-English Dictionary

  आचार्यत्व [ ācāryatva ] [ ācāryá-tva ] n. id. Lit. Yājñ. i , 275.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,