Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्वेतवत्सा

श्वेतवत्सा /śveta-vatsā/ f. bah. имеющий белого телёнка (о корове)

sg.du.pl.
Nom.śvetavatsāśvetavatseśvetavatsāḥ
Gen.śvetavatsāyāḥśvetavatsayoḥśvetavatsānām
Dat.śvetavatsāyaiśvetavatsābhyāmśvetavatsābhyaḥ
Instr.śvetavatsayāśvetavatsābhyāmśvetavatsābhiḥ
Acc.śvetavatsāmśvetavatseśvetavatsāḥ
Abl.śvetavatsāyāḥśvetavatsābhyāmśvetavatsābhyaḥ
Loc.śvetavatsāyāmśvetavatsayoḥśvetavatsāsu
Voc.śvetavatseśvetavatseśvetavatsāḥ



Monier-Williams Sanskrit-English Dictionary

---

  श्वेतवत्सा [ śvetavatsā ] [ śvetá-vatsā ] ( [ śvetá ] .) f. (a cow) having a white calf Lit. TS. Lit. Kāṭh. Lit. ŚBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,