Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मध्यस्थिता

मध्यस्थिता /madhya-sthitā/ f. безразличие

sg.du.pl.
Nom.madhyasthitāmadhyasthitemadhyasthitāḥ
Gen.madhyasthitāyāḥmadhyasthitayoḥmadhyasthitānām
Dat.madhyasthitāyaimadhyasthitābhyāmmadhyasthitābhyaḥ
Instr.madhyasthitayāmadhyasthitābhyāmmadhyasthitābhiḥ
Acc.madhyasthitāmmadhyasthitemadhyasthitāḥ
Abl.madhyasthitāyāḥmadhyasthitābhyāmmadhyasthitābhyaḥ
Loc.madhyasthitāyāmmadhyasthitayoḥmadhyasthitāsu
Voc.madhyasthitemadhyasthitemadhyasthitāḥ



Monier-Williams Sanskrit-English Dictionary

---

  मध्यस्थित [ madhyasthita ] [ mádhya-sthita ] m. f. n. being in the middle , being among or between (gen.) Lit. Kathās.

   [ madhyasthitā ] f. indifference Lit. MBh. ( cf. [ -stha-tā ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,