Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निवेष्य

निवेष्य /niveṣya/
1.
1) кружащийся, вертящийся
2) носящийся вихрем
2. m.
1) вихрь, ураган
2) водоворот

Adj., m./n./f.

m.sg.du.pl.
Nom.niveṣyaḥniveṣyauniveṣyāḥ
Gen.niveṣyasyaniveṣyayoḥniveṣyāṇām
Dat.niveṣyāyaniveṣyābhyāmniveṣyebhyaḥ
Instr.niveṣyeṇaniveṣyābhyāmniveṣyaiḥ
Acc.niveṣyamniveṣyauniveṣyān
Abl.niveṣyātniveṣyābhyāmniveṣyebhyaḥ
Loc.niveṣyeniveṣyayoḥniveṣyeṣu
Voc.niveṣyaniveṣyauniveṣyāḥ


f.sg.du.pl.
Nom.niveṣyāniveṣyeniveṣyāḥ
Gen.niveṣyāyāḥniveṣyayoḥniveṣyāṇām
Dat.niveṣyāyainiveṣyābhyāmniveṣyābhyaḥ
Instr.niveṣyayāniveṣyābhyāmniveṣyābhiḥ
Acc.niveṣyāmniveṣyeniveṣyāḥ
Abl.niveṣyāyāḥniveṣyābhyāmniveṣyābhyaḥ
Loc.niveṣyāyāmniveṣyayoḥniveṣyāsu
Voc.niveṣyeniveṣyeniveṣyāḥ


n.sg.du.pl.
Nom.niveṣyamniveṣyeniveṣyāṇi
Gen.niveṣyasyaniveṣyayoḥniveṣyāṇām
Dat.niveṣyāyaniveṣyābhyāmniveṣyebhyaḥ
Instr.niveṣyeṇaniveṣyābhyāmniveṣyaiḥ
Acc.niveṣyamniveṣyeniveṣyāṇi
Abl.niveṣyātniveṣyābhyāmniveṣyebhyaḥ
Loc.niveṣyeniveṣyayoḥniveṣyeṣu
Voc.niveṣyaniveṣyeniveṣyāṇi




существительное, м.р.

sg.du.pl.
Nom.niveṣyaḥniveṣyauniveṣyāḥ
Gen.niveṣyasyaniveṣyayoḥniveṣyāṇām
Dat.niveṣyāyaniveṣyābhyāmniveṣyebhyaḥ
Instr.niveṣyeṇaniveṣyābhyāmniveṣyaiḥ
Acc.niveṣyamniveṣyauniveṣyān
Abl.niveṣyātniveṣyābhyāmniveṣyebhyaḥ
Loc.niveṣyeniveṣyayoḥniveṣyeṣu
Voc.niveṣyaniveṣyauniveṣyāḥ



Monier-Williams Sanskrit-English Dictionary
---

  निवेष्य [ niveṣya ] [ ni-veṣyá ] m. a whirlpool , a water-spout Lit. ŚBr.

   a whirlwind or any similar phenomenon Lit. VS.

   hoarfrost Lit. Mahīdh.

   [ niveṣya ] m. f. n. whirling , belonging to a whirlpool or eddy Lit. VS. Lit. KātyŚr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,