Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विचक्षण

विचक्षण /vicakṣaṇa/
1) ясный, понятный
2) благоразумный, рассудительный
3) умный, мудрый

Adj., m./n./f.

m.sg.du.pl.
Nom.vicakṣaṇaḥvicakṣaṇauvicakṣaṇāḥ
Gen.vicakṣaṇasyavicakṣaṇayoḥvicakṣaṇānām
Dat.vicakṣaṇāyavicakṣaṇābhyāmvicakṣaṇebhyaḥ
Instr.vicakṣaṇenavicakṣaṇābhyāmvicakṣaṇaiḥ
Acc.vicakṣaṇamvicakṣaṇauvicakṣaṇān
Abl.vicakṣaṇātvicakṣaṇābhyāmvicakṣaṇebhyaḥ
Loc.vicakṣaṇevicakṣaṇayoḥvicakṣaṇeṣu
Voc.vicakṣaṇavicakṣaṇauvicakṣaṇāḥ


f.sg.du.pl.
Nom.vicakṣaṇāvicakṣaṇevicakṣaṇāḥ
Gen.vicakṣaṇāyāḥvicakṣaṇayoḥvicakṣaṇānām
Dat.vicakṣaṇāyaivicakṣaṇābhyāmvicakṣaṇābhyaḥ
Instr.vicakṣaṇayāvicakṣaṇābhyāmvicakṣaṇābhiḥ
Acc.vicakṣaṇāmvicakṣaṇevicakṣaṇāḥ
Abl.vicakṣaṇāyāḥvicakṣaṇābhyāmvicakṣaṇābhyaḥ
Loc.vicakṣaṇāyāmvicakṣaṇayoḥvicakṣaṇāsu
Voc.vicakṣaṇevicakṣaṇevicakṣaṇāḥ


n.sg.du.pl.
Nom.vicakṣaṇamvicakṣaṇevicakṣaṇāni
Gen.vicakṣaṇasyavicakṣaṇayoḥvicakṣaṇānām
Dat.vicakṣaṇāyavicakṣaṇābhyāmvicakṣaṇebhyaḥ
Instr.vicakṣaṇenavicakṣaṇābhyāmvicakṣaṇaiḥ
Acc.vicakṣaṇamvicakṣaṇevicakṣaṇāni
Abl.vicakṣaṇātvicakṣaṇābhyāmvicakṣaṇebhyaḥ
Loc.vicakṣaṇevicakṣaṇayoḥvicakṣaṇeṣu
Voc.vicakṣaṇavicakṣaṇevicakṣaṇāni





Monier-Williams Sanskrit-English Dictionary
---

  विचक्षण [ vicakṣaṇa ] [ vi-cakṣaṇá ] m. f. n. conspicuous , visible , bright , radiant , splendid Lit. RV. Lit. AV. Lit. Br. Lit. GṛŚrS.

   distinct , perceptible Lit. PārGṛ.

   clear-sighted (lit. and fig.) , sagacious , clever , wise , experienced or versed in , familiar with (loc. or comp.) Lit. RV.

   [ vicakṣaṇa ] m. N. of a preceptor (with the patr. Tāṇḍya) Lit. VBr.

   [ vicakṣaṇā ] f. Tiaridium Indicum Lit. L.

   N. of Brahmā's throne Lit. KaushUp.

   N. of a female servant Lit. Viddh.

   [ vicakṣaṇam ] ind. g. [ gotrādi ]


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,