Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहासन

सहासन /sahāsana/ (/saha + āsana/) n. совместное сидение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sahāsanamsahāsanesahāsanāni
Gen.sahāsanasyasahāsanayoḥsahāsanānām
Dat.sahāsanāyasahāsanābhyāmsahāsanebhyaḥ
Instr.sahāsanenasahāsanābhyāmsahāsanaiḥ
Acc.sahāsanamsahāsanesahāsanāni
Abl.sahāsanātsahāsanābhyāmsahāsanebhyaḥ
Loc.sahāsanesahāsanayoḥsahāsaneṣu
Voc.sahāsanasahāsanesahāsanāni



Monier-Williams Sanskrit-English Dictionary
---

  सहासन [ sahāsana ] [ sahāsana ] n. sitting or abiding together Lit. Mn. Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,