Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नवीय

नवीय /navīya/ см. नव

Adj., m./n./f.

m.sg.du.pl.
Nom.navīyaḥnavīyaunavīyāḥ
Gen.navīyasyanavīyayoḥnavīyānām
Dat.navīyāyanavīyābhyāmnavīyebhyaḥ
Instr.navīyenanavīyābhyāmnavīyaiḥ
Acc.navīyamnavīyaunavīyān
Abl.navīyātnavīyābhyāmnavīyebhyaḥ
Loc.navīyenavīyayoḥnavīyeṣu
Voc.navīyanavīyaunavīyāḥ


f.sg.du.pl.
Nom.navīyānavīyenavīyāḥ
Gen.navīyāyāḥnavīyayoḥnavīyānām
Dat.navīyāyainavīyābhyāmnavīyābhyaḥ
Instr.navīyayānavīyābhyāmnavīyābhiḥ
Acc.navīyāmnavīyenavīyāḥ
Abl.navīyāyāḥnavīyābhyāmnavīyābhyaḥ
Loc.navīyāyāmnavīyayoḥnavīyāsu
Voc.navīyenavīyenavīyāḥ


n.sg.du.pl.
Nom.navīyamnavīyenavīyāni
Gen.navīyasyanavīyayoḥnavīyānām
Dat.navīyāyanavīyābhyāmnavīyebhyaḥ
Instr.navīyenanavīyābhyāmnavīyaiḥ
Acc.navīyamnavīyenavīyāni
Abl.navīyātnavīyābhyāmnavīyebhyaḥ
Loc.navīyenavīyayoḥnavīyeṣu
Voc.navīyanavīyenavīyāni





Monier-Williams Sanskrit-English Dictionary

---

 नवीय [ navīya ] [ návīya ] m. f. n. new , young Lit. RV. iii , 36 , 3.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,