Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असुररक्षस

असुररक्षस /asura-rakṣasa/ n. pl. dv. асуры и ракшасы, демоны

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.asurarakṣasamasurarakṣaseasurarakṣasāni
Gen.asurarakṣasasyaasurarakṣasayoḥasurarakṣasānām
Dat.asurarakṣasāyaasurarakṣasābhyāmasurarakṣasebhyaḥ
Instr.asurarakṣasenaasurarakṣasābhyāmasurarakṣasaiḥ
Acc.asurarakṣasamasurarakṣaseasurarakṣasāni
Abl.asurarakṣasātasurarakṣasābhyāmasurarakṣasebhyaḥ
Loc.asurarakṣaseasurarakṣasayoḥasurarakṣaseṣu
Voc.asurarakṣasaasurarakṣaseasurarakṣasāni



Monier-Williams Sanskrit-English Dictionary

  असुररक्षस [ asurarakṣasa ] [ ásura-rakṣasá n. a demoniacal being having the qualities of an Asura as well as of a Rakshas Lit. ŚBr.

   pl. ( [ ā́ni ] ) Asuras and Rākshasas Lit. ŚBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,