Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वायुपुराण

वायुपुराण /vāyu-purāṇa/ n. назв. одной из Пуран

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vāyupurāṇamvāyupurāṇevāyupurāṇāni
Gen.vāyupurāṇasyavāyupurāṇayoḥvāyupurāṇānām
Dat.vāyupurāṇāyavāyupurāṇābhyāmvāyupurāṇebhyaḥ
Instr.vāyupurāṇenavāyupurāṇābhyāmvāyupurāṇaiḥ
Acc.vāyupurāṇamvāyupurāṇevāyupurāṇāni
Abl.vāyupurāṇātvāyupurāṇābhyāmvāyupurāṇebhyaḥ
Loc.vāyupurāṇevāyupurāṇayoḥvāyupurāṇeṣu
Voc.vāyupurāṇavāyupurāṇevāyupurāṇāni



Monier-Williams Sanskrit-English Dictionary

---

  वायुपुराण [ vāyupurāṇa ] [ vāyú-purāṇa ] n. N. of one of the 18 Purāṇas (prob. one of the oldest , and supposed to have been revealed by the god Vāyu ; it treats of the creation of the world , the origin of the four classes , the worship of Śiva ) . Lit. IW. 514.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,