Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्तुभ्वन्

स्तुभ्वन् /stubhvan/ ликующий, издающий радостные крики

Adj., m./n./f.

m.sg.du.pl.
Nom.stubhvāstubhvānaustubhvānaḥ
Gen.stubhvanaḥstubhvanoḥstubhvanām
Dat.stubhvanestubhvabhyāmstubhvabhyaḥ
Instr.stubhvanāstubhvabhyāmstubhvabhiḥ
Acc.stubhvānamstubhvānaustubhvanaḥ
Abl.stubhvanaḥstubhvabhyāmstubhvabhyaḥ
Loc.stubhvanistubhvanoḥstubhvasu
Voc.stubhvanstubhvānaustubhvānaḥ


f.sg.du.pl.
Nom.stubhvanāstubhvanestubhvanāḥ
Gen.stubhvanāyāḥstubhvanayoḥstubhvanānām
Dat.stubhvanāyaistubhvanābhyāmstubhvanābhyaḥ
Instr.stubhvanayāstubhvanābhyāmstubhvanābhiḥ
Acc.stubhvanāmstubhvanestubhvanāḥ
Abl.stubhvanāyāḥstubhvanābhyāmstubhvanābhyaḥ
Loc.stubhvanāyāmstubhvanayoḥstubhvanāsu
Voc.stubhvanestubhvanestubhvanāḥ


n.sg.du.pl.
Nom.stubhvastubhvnī, stubhvanīstubhvāni
Gen.stubhvanaḥstubhvanoḥstubhvanām
Dat.stubhvanestubhvabhyāmstubhvabhyaḥ
Instr.stubhvanāstubhvabhyāmstubhvabhiḥ
Acc.stubhvastubhvnī, stubhvanīstubhvāni
Abl.stubhvanaḥstubhvabhyāmstubhvabhyaḥ
Loc.stubhvanistubhvanoḥstubhvasu
Voc.stubhvan, stubhvastubhvnī, stubhvanīstubhvāni





Monier-Williams Sanskrit-English Dictionary

---

 स्तुभ्वन् [ stubhvan ] [ stúbhvan ] m. f. n. trilling , shouting , praising Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,