Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वार्थ

सर्वार्थ /sarvārtha/ (/sarva + artha/)
1. полезный всем
2. m. pl.
1) все цели
2) всё;
Acc. [drone1]सर्वार्थम्[/drone1] adv. ради всего

Adj., m./n./f.

m.sg.du.pl.
Nom.sarvārthaḥsarvārthausarvārthāḥ
Gen.sarvārthasyasarvārthayoḥsarvārthānām
Dat.sarvārthāyasarvārthābhyāmsarvārthebhyaḥ
Instr.sarvārthenasarvārthābhyāmsarvārthaiḥ
Acc.sarvārthamsarvārthausarvārthān
Abl.sarvārthātsarvārthābhyāmsarvārthebhyaḥ
Loc.sarvārthesarvārthayoḥsarvārtheṣu
Voc.sarvārthasarvārthausarvārthāḥ


f.sg.du.pl.
Nom.sarvārthāsarvārthesarvārthāḥ
Gen.sarvārthāyāḥsarvārthayoḥsarvārthānām
Dat.sarvārthāyaisarvārthābhyāmsarvārthābhyaḥ
Instr.sarvārthayāsarvārthābhyāmsarvārthābhiḥ
Acc.sarvārthāmsarvārthesarvārthāḥ
Abl.sarvārthāyāḥsarvārthābhyāmsarvārthābhyaḥ
Loc.sarvārthāyāmsarvārthayoḥsarvārthāsu
Voc.sarvārthesarvārthesarvārthāḥ


n.sg.du.pl.
Nom.sarvārthamsarvārthesarvārthāni
Gen.sarvārthasyasarvārthayoḥsarvārthānām
Dat.sarvārthāyasarvārthābhyāmsarvārthebhyaḥ
Instr.sarvārthenasarvārthābhyāmsarvārthaiḥ
Acc.sarvārthamsarvārthesarvārthāni
Abl.sarvārthātsarvārthābhyāmsarvārthebhyaḥ
Loc.sarvārthesarvārthayoḥsarvārtheṣu
Voc.sarvārthasarvārthesarvārthāni




существительное, м.р.

sg.du.pl.
Nom.sarvārthaḥsarvārthausarvārthāḥ
Gen.sarvārthasyasarvārthayoḥsarvārthānām
Dat.sarvārthāyasarvārthābhyāmsarvārthebhyaḥ
Instr.sarvārthenasarvārthābhyāmsarvārthaiḥ
Acc.sarvārthamsarvārthausarvārthān
Abl.sarvārthātsarvārthābhyāmsarvārthebhyaḥ
Loc.sarvārthesarvārthayoḥsarvārtheṣu
Voc.sarvārthasarvārthausarvārthāḥ



Monier-Williams Sanskrit-English Dictionary
---

  सर्वार्थ [ sarvārtha ] [ sarvārtha ] m. pl. ( or ibc.) all things or objects , all manner of things Lit. MaitrUp. Lit. Madhus.

   all matters ( [ °theṣu ] ind. " in all matters , in all the subjects contained in any particular work " ) Lit. MW.

   [ sarvārtham ] ind. for the sake of the whole Lit. Jaim.

   [ sarvārtha ] m. f. n. suitable for every purpose ( [ -tva ] n. ) Lit. KātyŚr. Lit. ib. Sch.

   regarding or minding everything Lit. Pañcar.

   m. N. of the 29th Muhūrta (in astron.)

   [ sarvārtheṣu ] ind. , see [ sarvārtha ] , " in all matters , in all the subjects contained in any particular work "


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,