Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साङ्ग

साङ्ग /sāṅga/
1) имеющий все части и органы тела
2) цельный
3) законченный

Adj., m./n./f.

m.sg.du.pl.
Nom.sāṅgaḥ, sāṅgaḥsāṅgau, sāṅgausāṅgāḥ, sāṅgāḥ
Gen.sāṅgasya, sāṅgasyasāṅgayoḥ, sāṅgayoḥsāṅgānām, sāṅgānām
Dat.sāṅgāya, sāṅgāyasāṅgābhyām, sāṅgābhyāmsāṅgebhyaḥ, sāṅgebhyaḥ
Instr.sāṅgena, sāṅgenasāṅgābhyām, sāṅgābhyāmsāṅgaiḥ, sāṅgaiḥ
Acc.sāṅgam, sāṅgamsāṅgau, sāṅgausāṅgān, sāṅgān
Abl.sāṅgāt, sāṅgātsāṅgābhyām, sāṅgābhyāmsāṅgebhyaḥ, sāṅgebhyaḥ
Loc.sāṅge, sāṅgesāṅgayoḥ, sāṅgayoḥsāṅgeṣu, sāṅgeṣu
Voc.sāṅga, sāṅgasāṅgau, sāṅgausāṅgāḥ, sāṅgāḥ


f.sg.du.pl.
Nom.sāṅgā, sāṅgāsāṅge, sāṅgesāṅgāḥ, sāṅgāḥ
Gen.sāṅgāyāḥ, sāṅgāyāḥsāṅgayoḥ, sāṅgayoḥsāṅgānām, sāṅgānām
Dat.sāṅgāyai, sāṅgāyaisāṅgābhyām, sāṅgābhyāmsāṅgābhyaḥ, sāṅgābhyaḥ
Instr.sāṅgayā, sāṅgayāsāṅgābhyām, sāṅgābhyāmsāṅgābhiḥ, sāṅgābhiḥ
Acc.sāṅgām, sāṅgāmsāṅge, sāṅgesāṅgāḥ, sāṅgāḥ
Abl.sāṅgāyāḥ, sāṅgāyāḥsāṅgābhyām, sāṅgābhyāmsāṅgābhyaḥ, sāṅgābhyaḥ
Loc.sāṅgāyām, sāṅgāyāmsāṅgayoḥ, sāṅgayoḥsāṅgāsu, sāṅgāsu
Voc.sāṅge, sāṅgesāṅge, sāṅgesāṅgāḥ, sāṅgāḥ


n.sg.du.pl.
Nom.sāṅgam, sāṅgamsāṅge, sāṅgesāṅgāni, sāṅgāni
Gen.sāṅgasya, sāṅgasyasāṅgayoḥ, sāṅgayoḥsāṅgānām, sāṅgānām
Dat.sāṅgāya, sāṅgāyasāṅgābhyām, sāṅgābhyāmsāṅgebhyaḥ, sāṅgebhyaḥ
Instr.sāṅgena, sāṅgenasāṅgābhyām, sāṅgābhyāmsāṅgaiḥ, sāṅgaiḥ
Acc.sāṅgam, sāṅgamsāṅge, sāṅgesāṅgāni, sāṅgāni
Abl.sāṅgāt, sāṅgātsāṅgābhyām, sāṅgābhyāmsāṅgebhyaḥ, sāṅgebhyaḥ
Loc.sāṅge, sāṅgesāṅgayoḥ, sāṅgayoḥsāṅgeṣu, sāṅgeṣu
Voc.sāṅga, sāṅgasāṅge, sāṅgesāṅgāni, sāṅgāni







Monier-Williams Sanskrit-English Dictionary

साङ्ग [ sāṅga ] [ sāṅgá m. f. n. or [ saṅga ] having limbs or a body Lit. Kathās.

together with the limbs Lit. AV. Lit. ŚBr.

with all its Aṅgas or supplements Lit. KātyŚr.

complete , entire Lit. MBh.

concluded , finished Lit. Uttarar.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,