Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुत्

सुत् /sut/ давящий, зажимающий что-л. (-о)

Adj., m./n./f.

m.sg.du.pl.
Nom.sutsutausutaḥ
Gen.sutaḥsutoḥsutām
Dat.sutesudbhyāmsudbhyaḥ
Instr.sutāsudbhyāmsudbhiḥ
Acc.sutamsutausutaḥ
Abl.sutaḥsudbhyāmsudbhyaḥ
Loc.sutisutoḥsutsu
Voc.sutsutausutaḥ


f.sg.du.pl.
Nom.sutāsutesutāḥ
Gen.sutāyāḥsutayoḥsutānām
Dat.sutāyaisutābhyāmsutābhyaḥ
Instr.sutayāsutābhyāmsutābhiḥ
Acc.sutāmsutesutāḥ
Abl.sutāyāḥsutābhyāmsutābhyaḥ
Loc.sutāyāmsutayoḥsutāsu
Voc.sutesutesutāḥ


n.sg.du.pl.
Nom.sutsutīsunti
Gen.sutaḥsutoḥsutām
Dat.sutesudbhyāmsudbhyaḥ
Instr.sutāsudbhyāmsudbhiḥ
Acc.sutsutīsunti
Abl.sutaḥsudbhyāmsudbhyaḥ
Loc.sutisutoḥsutsu
Voc.sutsutīsunti





Monier-Williams Sanskrit-English Dictionary
---

 सुत् [ sut ] [ sut ]2 m. f. n. ( for 1. see col.2) begetting , generating , engendering Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,