Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वीर्यवन्त्

वीर्यवन्त् /vīryavant/
1) сильный, мощный
2) доблестный, отважный, смелый, мужественный

Adj., m./n./f.

m.sg.du.pl.
Nom.vīryavānvīryavantauvīryavantaḥ
Gen.vīryavataḥvīryavatoḥvīryavatām
Dat.vīryavatevīryavadbhyāmvīryavadbhyaḥ
Instr.vīryavatāvīryavadbhyāmvīryavadbhiḥ
Acc.vīryavantamvīryavantauvīryavataḥ
Abl.vīryavataḥvīryavadbhyāmvīryavadbhyaḥ
Loc.vīryavativīryavatoḥvīryavatsu
Voc.vīryavanvīryavantauvīryavantaḥ


f.sg.du.pl.
Nom.vīryavatāvīryavatevīryavatāḥ
Gen.vīryavatāyāḥvīryavatayoḥvīryavatānām
Dat.vīryavatāyaivīryavatābhyāmvīryavatābhyaḥ
Instr.vīryavatayāvīryavatābhyāmvīryavatābhiḥ
Acc.vīryavatāmvīryavatevīryavatāḥ
Abl.vīryavatāyāḥvīryavatābhyāmvīryavatābhyaḥ
Loc.vīryavatāyāmvīryavatayoḥvīryavatāsu
Voc.vīryavatevīryavatevīryavatāḥ


n.sg.du.pl.
Nom.vīryavatvīryavantī, vīryavatīvīryavanti
Gen.vīryavataḥvīryavatoḥvīryavatām
Dat.vīryavatevīryavadbhyāmvīryavadbhyaḥ
Instr.vīryavatāvīryavadbhyāmvīryavadbhiḥ
Acc.vīryavatvīryavantī, vīryavatīvīryavanti
Abl.vīryavataḥvīryavadbhyāmvīryavadbhyaḥ
Loc.vīryavativīryavatoḥvīryavatsu
Voc.vīryavatvīryavantī, vīryavatīvīryavanti





Monier-Williams Sanskrit-English Dictionary

  वीर्यवत् [ vīryavat ] [ vīryá-vat ] m. f. n. ( [ vīryá- ] ) possessing vigour or might , strong , powerful , efficacious , victorious Lit. AV.

   requiring strength or power Lit. ChUp.

   [ vīryavat m. N. of a divine being reckoned among the Viśve Devāḥ Lit. MBh.

   of a son of the tenth Manu Lit. Hariv. Lit. MārkP.

   [ vīryavatī f. ( [ atī ] ) N. of one of the Mātṛis attendant on Skanda Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,